IJFANS International Journal of Food and Nutritional Sciences

ISSN PRINT 2319 1775 Online 2320-7876

सस्कत-वाङ्मये जीवनदर्नम

Main Article Content

डॉ. कामश्वर र्क्लः

Abstract

सस्कतवाङ्मय भारतीयानाम अनपमम अक्षय च धनम । अस्स्मन वाड्मय यथा आध्यास्ममक ज ् ञानमपलभ्यत तथैव आधधभौततकमपप ज्ञानमधधगम्यते । मानवीयादर्शस्य मानवीय-जीवनदर्शनस्य वा पवर्द्धज्ञानाय सस्कतवाङ्मयमक महत्त्वपर्ण साधनम । यद्यपप सस्कतवाङ्मय सवत्रव मानवीय-जीवन-दर्शनस्य तनदर्शनं पररलक्ष्यते, तथापप पवस्तारभयात कवेः काललदासस्य साहहमयमवावलम््य तदीय-जीवन-दर्शनमेव मया स ्वप्रबन्धे उपस्थापपतमस्स्त ।

Article Details